Durga Kawach

Durga Kavach is a collection of special shlokas from the Markandey Purana and is part of the Durga Saptashti. Chanting Durga Kavach during the Navratras is considered auspicious by the devotees of Duga Ma.

Durga Kavach

Atha Devyaah Kavacham
Aum Asya Shrii Chandii Kavachasya
Brahmaa Rishhih AnushhTupaha Chhandaha Chaamundaa Devataa
Angaanyaa Soktamaataro Biijamha Digbandha Devataa Stattvamha
Shri Jagadamba apriityarthe Saptashatii Paathaana Gatvena Jape Viniyogah
Aum Namash Chandikaayai Maarkandeya Uvaacha
Aum Yadhgoohyam Paramam Loke Sarva Rakshaakaram nrinaam
Yaanna Kasya chidaa khyaatam Tanme Bruuhi Pitaamaha

Brahmo Vaacha

Asti Goohya tamam Vipra Sarva bhuuto pakaa rakam
Devya astu kavacham punyam takshinash va Mahaamune

Prathamam Shailaputrii cha Dvitiiyam Brahmachaarinii
Tritiiyam Chandra ghanteti Kushmaan deti Chaturthakam

Panchamam kandamaateti Shashtham Kaatyaayaniiti cha
Saptamam Kaalaraatrii ti Mahaagaurii tichaashhtamam

Navamam Siddhi daatrii cha Nava durgaah Prakiirtitaah
Uktaan yetaani naamaani brahma naiva mahaatmanaa

Agninaa Dahya maanastu Shatrumadhye Gato Rane
Vishhame Durgame chaiva bhayaarh Sharanam Gataah

Na Teshhaan Jaayate Kinchida shubham rana samkate
Naapadam Tasya Pashyaami Shoka duhkha bhayam nahi

Yaistu Bhaktyaa Smritaa Nuunam Teshhaan vriddhi Prajaayate
Ye Tvaan Smaranti Deveshi Rakshase TaannaSamshaya

Preta samsthaa tu Chaamundaa Vaaraahii Mahishhaasanaa
Aindrii Gajasamaaruudhaa Vaishhnavii Garuda asanaa

Maaheshvarii vrshhaaruuDhaa Kaumaarii Shikhi vaahanaa
Lakshmii Padmaasanaa Devii Padmahastaa Hari Priyaa

Shvetaruupa dharaa Devi Iishvarii vrishhavaahanaa
Braahmii hamsa samaaruudhaa Sarvaa bharana bhuushitaa

Ityetaa Maatarah Sarvaah Sarvayoga Samanvitaa
Naanaa bharana shobhaaghya naanaa ratno pashobhitaah

Dritiyante Rathamaaruudhaa Devyah Krodha samaa kulaah
Shankham Chakram Gadaa Shakti Halam cha Musalaayudham

Khetakam Tomaram Chaiva Parashun Paashameva cha
Kuntaayudham Trishuulamcha Shaaraam aayudhamuttamam

Daityaanaan Dehanaashaaya Bhaktaa naama bhayaaya cha
Dhaarayantya ayudhaa niittham Devaanaan cha Hitaaya vai

Namasteastu Mahaaraudre Mahaaghora paraakrame
Mahaabale Mahotsaahe Mahaa bhayavinaashini

Traahi maan Devi Dushhprekshye Shatruunaan bhayavardhini
Praachyaan Rakshatu Maamaindrii Aagneyaam agni devataa

Dakshineavatu Vaaraahii nai rityaan khadga dhaarinii
Pratiichyaa Vaarunii Rakshed Vaayavyaan mrigavaahinii

Udiichyaa Paatu Kaumaarii Aishaanyaa Shuuladhaarinii
Uurdhva Brahmaani me Rakshe dadhastaad Vaishhnavii Tathaa

Evam Dasha Disho Rakshech Chaamundaa Shavavaahanaa
Yaa me Chaagratah Paatu Vijayaa Paatu Prishhthatah

Ajitaa Vaama Paarshve tu Dakshine Chaaparaajitaa
Shikhaamu dyotinii Rakshedumaa Muurdhini Vyavasthitaa

Maalaadharii Lalaate cha Bhruvau Rakshed Yashasvinii
Trinetraa cha Bhruvormadhye Yamaghantacha Naasike

Shanhinii chakshushhormadhye Shrotrayorrdvaa vaasinii
Kapolau Kaalikaa Rakshet karnamuule tu Shaankarii

Naasikaayaa Sugandhaa cha Uttaroshthecha Charchikaa
Adhare Chaam Ritakalaa Jihvaayaan cha Saraswati|

Dantaan Rakshatu Kaumarii kanthadeshe tu chandikaa
Ghantikaa Chitraghantaa cha Mahaamaayaa cha Taaluke

Kaamaakshi Chibukam Rakshed Vaacham me Sarvamangalaa
Griivaayaa Bhadrakaalii cha pisshhtha vamshe Dhanurdharii

Niilagriivaa BahihkanThe Nalikaa Nalakuubarii
kandhayoh Khaninii Rakshed Baahuume Vajradhaarinii

Hastayordandinii Rakshed ambikaa Chaanguliishhu cha

Nakhaan chhuuleshvarii Rakshet kukshau rakshet kuleshvarii

Stanau rakshen mahaadevii Manahshoka vinaashinii
Hridaye Lalitaa Devi Udare Shuuladhaarinii

Naabhau cha Kaaminii Rakshed.h GuhyaM Guhyeshvarii tathaa
Puutanaa Kaamikaa me DhraM Gude Mahishha_vaahinii

Katiyaa Bhagavati Rakshej Jaanunii Vindhya vaasinii
Janghe Mahaabalaa Rakshet sarvakaama pradaayinii

Gulpha yornaarasinhi cha Paada prishhthe tu Taijasii
Paadaangulishhu Shri Rakshet paadaadha stala vaasini

Nakhaan Damshh Traakaraali cha keshaanshchaivo dhvarkeshini
Roma kuupeshhu Kauberii Tvacha Vaagiishvarii tathaa

Raktama jjaava saamaan saan yasthi medaansi Paarvatii
Antraani Kaala raatrishcha Pittam cha Mukutesh varii

Padmaavatii Padmakoshe Kaphe ChuuDaama Nistathaa
Jvaalaamukhi Nakhajvaalaamabhedyaa Sarva sandhishhu

Shukram Brahmaani me Rakshech chhaayaa Chhatresh variitathaa
Aham kaaram Mano Buddhi Rakshenme Dharmadhaarini

Praanaapaanau Tathaa Vyaanam udaanam cha Samaanakam
Vajrahastachame Rakshet_praanam Kalyaana shobhanaa

Rase Ruupe cha Gandhe cha Shabde Sparshe cha Yoginii
Sattvam Rajastamashchaiva Rakshen naaraayanii sadaa

Aayuu Rakshatu Vaaraahii Dharmam Rakshatu Vaishhnavii
Yashah Kiirtincha Lakshmicha Dhanam Vidyaa cha Chakrini

Gotra mindraanime Rakshet pashuunme Raksha Chandike
Putraan Rakshen mahaalakshmiir bhaaryaa Rakshatu Bhairavi

Panthaanam Supathaa rakshen_maargam Kshemakarii tathaa
Raajadvaare Mahaa lakshmiir vijayaa Sarvatah Sthitaa

Rakshaa hiinamtu Yatsthaanam Varjitam Kavachena tu
Tatsarvam Raksha me Devi Jayantii Paapanaashinii

Padamekam na Gachchhettu Yadiichchhech chhubhamaat manah
Kavache naa vrito Nityam Yatra Yatraiva Gachchhati

Tatra Tatra artha laabhashcha Vijayah Saarva kaamikah
Yam Yam Chintayate Kaamam Tam Tam Praapnoti nishchitam
Paramaish varya matulam Praapsyate Bhuutale Pumaan

Nirbhayo Jaayate martyah samgraa meshhva paraajita
Trailokye tu Bhavet puujyah Kavache naav Ritah Pumaan

Idam tu Devyaah Kavacham Devaa naamapi Durlabham
Yah Patheth_prayato Nityam Trisandhyam Shraddhayaan vitah

Daivii Kalaa Bhavet tasya Trailokyeshhva paraajitah
Jiivedh Varshhashatam saagrama pamrityuvi varjitah

Nashyanti Vyaadhayah Sarve Luutaa vispho Takaadayah
Sthaavaram Jangamam Chaiva Kritrimam Chaapi Yadvishham

Abhi chaaraani Sarvaani Mantra yantraani Bhuutale
Bhuu charaah Khecharaashchaiva jalajaash chopa deshikaah

Sahajaa Kulajaa Maalaa Daakinii Shaakinii Tathaa
Antariksha charaa Ghoraa Daakin yashcha Mahaabalaa

Graha bhuuta pishaachaashcha Yaksha gandharva raakshasaah
Brahma raakshasavetaalaah Kushhmaandaa Bhairavaadayah

Nashyanti Darshanaattasya Kavache Hridi Samsthite
Maanonnatir bhaved Raagyastejov Riddhikaram Param

Yashasaa vardharte soapi Kiirti Manditabhuutale
Japet sapta shatii Chandii kritvaa tu Kavacham Puraa

Yaavad bhumandalam Dhatte Sashaila vanakaana nam
Taavattishh Thati medinyaa Santatih Putra Pautriki

Dehaante Paramam sthaanam Yatsu rairapi Durlabham
Praapnoti Purushho Nityam Mahaamaayaa Prasaadata|

Labhate Paramam Ruupam Shivena Saha Modate .. Aum.

Maa Durga

Promote Your Page Too

Leave a comment